SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे जघस + अतुस् ४।२।४४थी जप + स + अतुस् अघोष प्रथमोऽशिटःथी जकस अतुस २।३।३६थी जक्षतुः, जक्षुः ऋवृव्ये अद इदथी जघसिथ વિકલ્પ થતા રૂપ નીચેના સુત્રમાં બતાવાશે. ॥५॥ अस्यादेगः परोक्षायाम् ४।४।१६॥ अस्यां द्वित्वे पूर्वस्यादेरतः आः स्यात् । आद आदतुः आदुः । आदिथ ६ । अद्यात् ७ । अत्ता ८ । अत्स्यति ९। आत्स्यत् १० । प्साति प्सातः प्सान्ति १ । प्सायात् २ । प्सातु सातात् ३ । अप्सात् अप्साताम् । કિત્વ થયે છતે પરીક્ષામાં પૂર્વનાં ને શ થાય છે. अद्+णव अ ना आ आद, आदतुः विगेरे. माशी: अद्यात वस्तनी अत्ता सवि अत्स्यति छिया आत्स्यत સા ધાતુનાં રૂપે, ખાવુ અર્થમાં સીધા જ પ્રત્યય ચાર કાળમાં લાગી જાય પસાતિ વિગેરે. ॥६॥ वा द्विषातोऽनः पुसू ४।२।९१॥ द्विष आदन्ताच्च परस्य शितोऽनः पुस् वा स्यात् ।। अप्सुः-अप्सान ४ । अप्सासीत् अप्सासिष्टाम् अप्सासिषुः।।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy