________________
अदादय परस्मैपदिनः ।
१३७
अद् धातुथी तेन रुद् विगेरे पांय धातुथी परमां રહેલા ૢિ અને ત્તિ પ્રત્યયની આત્તિમાં અરૂ થાય છે. अद् + त अद् + अ + त ४ । ४ । ३१थी आदत् आदः आत्तम्; आत्त विगेरे
-
॥३॥ घस्लृसनद्यतनी घञ्ञचलि ४|४|१७ ॥ एषु पञ्चसु परेष्वदेर्धस्लः स्यात् । लृदिद्युतादिपुष्यादेरित्यङ अघसत् अघसताम् अघसन् ।
सन् प्रत्यय, अद्यतनीनां प्रत्ययो तेमन, घञ अचू, अलू પ્રત્યા લાગ્યા હાય ત્યારે અા વરું થાય છે.
अद् + अड् + त् ३।४।६४थी अड् थये। छे. घस् + अड्. + तू अघसत्, अघसताम्, अघसन्
|| ४ || परोक्षायां नवा ४|४|१८||
अदेः परोक्षायां घस्लृ आदेशो वा स्यात् । जघास । द्वित्वे गमहनेत्यकारलोपे, अघोषे प्रथमोऽशिट इति घस्य कत्वे, घस्वस इति षत्वें । जक्षतुः जक्षुः । (ऋवृव्येऽद जघास - जवस जक्षिव
जयमिथ जक्षथुः जक्ष ।
इट्) ।
क्षिम | पक्षे |
પરાક્ષા વિષયમાં સ્નેા ઘરુ માદેશ વિકલ્પે થાય છે.
घस
घघस्, गघस,जघस + अव् जघास