SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अदादय परस्मैपदिनः । १३७ अद् धातुथी तेन रुद् विगेरे पांय धातुथी परमां રહેલા ૢિ અને ત્તિ પ્રત્યયની આત્તિમાં અરૂ થાય છે. अद् + त अद् + अ + त ४ । ४ । ३१थी आदत् आदः आत्तम्; आत्त विगेरे - ॥३॥ घस्लृसनद्यतनी घञ्ञचलि ४|४|१७ ॥ एषु पञ्चसु परेष्वदेर्धस्लः स्यात् । लृदिद्युतादिपुष्यादेरित्यङ अघसत् अघसताम् अघसन् । सन् प्रत्यय, अद्यतनीनां प्रत्ययो तेमन, घञ अचू, अलू પ્રત્યા લાગ્યા હાય ત્યારે અા વરું થાય છે. अद् + अड् + त् ३।४।६४थी अड् थये। छे. घस् + अड्. + तू अघसत्, अघसताम्, अघसन् || ४ || परोक्षायां नवा ४|४|१८|| अदेः परोक्षायां घस्लृ आदेशो वा स्यात् । जघास । द्वित्वे गमहनेत्यकारलोपे, अघोषे प्रथमोऽशिट इति घस्य कत्वे, घस्वस इति षत्वें । जक्षतुः जक्षुः । (ऋवृव्येऽद जघास - जवस जक्षिव जयमिथ जक्षथुः जक्ष । इट्) । क्षिम | पक्षे | પરાક્ષા વિષયમાં સ્નેા ઘરુ માદેશ વિકલ્પે થાય છે. घस घघस्, गघस,जघस + अव् जघास
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy