________________
१३६.
हैमलघुप्रक्रियाव्याकरणे
अथ अदादयः ॥
अदं प्सांक भक्षणे । कर्तर्यनय इत्यत्रादादिवर्जनादेषां शवभावः । अत्ति अत्तः अदन्ति । अद्यात् । अत्तु-अत्तात् ।
अद् धातु - भा.
कर्तर्य नद्यः शव सूत्रथी अदादि गनु न छे तथा વિકરણ પ્રત્યય ન લાગતા સીધા પ્રત્યયે જ લાગશે. ५. आत्त, अत्तः, अदन्ति त्याल
- अद्यात्, अत्तु, अत्तात् .. ॥१॥ हधुटो हेधिः ४।२।८३॥
हो(डन्ताच्च परस्य हेधिः स्यात् । अद्धि-अत्तात् ३ । ' દુ ધાતુથી તેમજ ધુવ્યંજનાંત ધાતુથી પરમાં રહેલા हिने। धि थाय छे.
अद् + हि - अद् + धि = अद्धि - अत्तात्
॥२॥ अदश्चाट ४४।९०॥ "अत्तरुत्पश्चकाच्च दिस्योरादिट स्यात् । स्वरादेस्ताविति वृद्धौं । आदत् आत्ताम् आदन् । आदः आत्तम् आत्त । आदम् आद्व आह्म ।