SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अदादय परस्मैपदिनः । १३९ परसौ पप्सतुः पप्सुः ६ । प्सायात् - प्यात् ७ । प्साता ८ १ प्सास्यति ९ । असास्यात् १० । एवं भांक दीप्तौ । भाति ४ । अभासीत् ५ । बभौ वभाथ - बभिथ ६ । यां प्रापणे । याति ४ । अयासीत् ५ । ययौ ६ । ष्णांकू शौचे । स्राति ४ । अस्नासीत ५ । सस्नौ ६ श्रांकू पाके । श्राति ४ । अश्रासीत् ५। शौ ६ । द्रांकू कुत्सितगतौ । द्राति । नियोगे निद्राति ४ । न्यद्रासीत् ५ । निददौ ६ । प्रांक पूरणे । प्राति ४ । अप्रास्यत् ५ । पौ ६ । प्रेयात् प्रायात् ७ । प्राता ८ | प्रात्यति ९ । अप्रास्यत् । १० । वांक गतिगन्धनयोः । खयांक प्रकथने । पांक रक्षणे 1 लांक आदाने । रांक दाने इत्यादया भातिवत् । मांकू माने । दांवकू लवने एतावपि तथैव । कि न्त्वाशिषि गापास्थेति मेयात् दायात् । ईणूकू गतौ । एति । अविच्छितो ङित्त्वाद् गुणाभावे इतः । द्विष् मने आ अरान्त धातुथी परमां रडेला शित् येवा. અન્ ને પુલ આદેશ વિકલ્પે થાય છે. अ+=सा+अन या सूत्रयी पुस ४ / ३ / ९४ थी आ नो बो अद्यतनी अप्सासीत् विगेरे. पापसा+णव आताणव औ पप्सौ
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy