________________
१२२
हैमलघुप्रक्रियाव्याकरणे
पक्षे ववे पविषे ६ । पासीष्ट ७ । व्येंगू संवरणे । संव्ययति ४ । अव्यासीत् ५ ।
य मन्तवा सिवायनां भक्ति परीक्षामा प्रत्यय ५२मा २खेत। वे थातुनु यवृत् वियू यतु नथी.
वे अतुस् वा अतुस ववा ऊतुस उवाअतुस् उवतुः, ऊचुः ववाथ, वविथ, मा-ऊयात् श्व-पाता, पास्यति, अवास्यत् मात्मनेपमा ५g, वयते, वयेत, वयताम्, अवयत अवास्त अध પક્ષામાં વચ આદેશ થાય ત્યારે શે વિગેરે વિકલ્પ હવે વિગેરે
मा: वासीष्ट विगेरे. - બે ધાતુ સંવ્યયતિ ચાર કાળ સરળ છે.
अव्यासीत् अद्यतनी. ॥१७९॥ ज्याव्येव्यधिव्यचिव्यथेरिः ॥१७१॥
एषां पञ्चानां परोक्षायां द्वित्वे सति पूर्वस्य इ: स्यात् । यजादिवशितिवृद्वाधनार्थमिकारस्यापि इः । नामिनोऽकलिहलेरिति वृद्धौ आयादेशे च विव्याय । यजादिवचेरिति वति योऽनेकम्वरम्येति यत्वे च विव्यतः विव्यः ।