SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२२ हैमलघुप्रक्रियाव्याकरणे पक्षे ववे पविषे ६ । पासीष्ट ७ । व्येंगू संवरणे । संव्ययति ४ । अव्यासीत् ५ । य मन्तवा सिवायनां भक्ति परीक्षामा प्रत्यय ५२मा २खेत। वे थातुनु यवृत् वियू यतु नथी. वे अतुस् वा अतुस ववा ऊतुस उवाअतुस् उवतुः, ऊचुः ववाथ, वविथ, मा-ऊयात् श्व-पाता, पास्यति, अवास्यत् मात्मनेपमा ५g, वयते, वयेत, वयताम्, अवयत अवास्त अध પક્ષામાં વચ આદેશ થાય ત્યારે શે વિગેરે વિકલ્પ હવે વિગેરે मा: वासीष्ट विगेरे. - બે ધાતુ સંવ્યયતિ ચાર કાળ સરળ છે. अव्यासीत् अद्यतनी. ॥१७९॥ ज्याव्येव्यधिव्यचिव्यथेरिः ॥१७१॥ एषां पञ्चानां परोक्षायां द्वित्वे सति पूर्वस्य इ: स्यात् । यजादिवशितिवृद्वाधनार्थमिकारस्यापि इः । नामिनोऽकलिहलेरिति वृद्धौ आयादेशे च विव्याय । यजादिवचेरिति वति योऽनेकम्वरम्येति यत्वे च विव्यतः विव्यः ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy