SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ भ्वादयः उभयपदिनः । १२१ પુર્વોત્ પર પરિભાષાથી પછીનાનુ યવૃત થવુ જોઈએ तेना जहसे पडेसानु थयुं उयतुः, उयुः, ચત્ર પ્રત્યય વિત્ છે તેથી દ્વિત્વ પછી યવૃત્ वक्यू-उवय - उर्वायथ. એ પ્રમાણે ટીકામાં આપ્યા પ્રમાણે સમજવા. વય આદેશ જયારે ન થાય ત્યારે નીચે પ્રમાણે. ॥ १७७॥ वेरयः ४८१७४॥ वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां वृन्न स्यात् । चवौ वचतुः ववुः સિવાયનાં વે ધાતુનું પૂર્વનું કે પરનુ वे + णव ४-२-१थी वा + जव वावा + णव =वा +णव ४ - २ - १२० थी ववौ ववा + अतुस ४-३ - ९० थी ववतुः ववुः ते ४ प्रभा य अन्तवाजा यत् तु नथी. ॥ १७८ ॥ अविति वाः ४/१/७५ || वेगोsयकारान्तस्याविति परोक्षायां वृद् वा न स्यात् । द्वित्वे कृते परत्वाद्धातोरूवादेशे पश्चात् समानदीर्घः । ऊवतुः ऊबुः । ववाथ - वविथ ६ । स्वरान्तत्वादिविकल्पः । ऊयात् ७ | वाता ८ | वास्यति ९ । अवास्यत् १० । आत्मनेपदेऽपि वयते ४ । अवास्त ५ । परोक्षायां वयादेशे ऊये ऊभिने ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy