________________
हेमलघुप्रक्रियाव्याकरणे
लिया - अयक्ष्यत् सामने५४ यज
यजते यार ४मा स२१ छ. शाहीन टीमो माया પ્રમાણે
बेव.ति, वयेत्, वयतु, अवयत् यार Inni मध, ४:२।१थी आ 22 अवासीत् , अवासिष्टाम्
॥१७५|| वेर्बय ४।४।१९।। - वेगः परोक्षायां वय् वा स्यात् । उवाय । यजादिवचेः कितीति वृति द्वित्वें ऊयू इति भवति ।
वे घातुन। परीक्षामा वय १८ थाय छे. . ववय + णव ४।१।७२थी उवय वृद्धि उवाय
___ उयतुः उय उउय् उय
॥१७६॥ न वयो य् ४११७३। बेगो वयो यः परोक्षायां रवृन्न स्यात् । ऊयतुः ऊयुः । यजादिवशवच इत्यादिना पूर्वस्य य्वृति उपयिथ अस्वरान्तत्वा मित्यमि । ऊयथुः ऊय । उवाय-उवय ऊयिव ऊयिम । वयादेशाभावे तु।
वे घातुन वयं न य ५शक्षामा जल चतु: नथी.