________________
म्वादयः उभयपदिनः ।
११९
यज + णव, चयज + णव चवृत इयज + गव वृद्धि ईयाज
॥१७४॥ यजादिवचेः किति ४.१७९ यजादेर्वचेश्च सस्वरान्तस्था किति परे वृत् स्यात् । ततो द्वित्वे व्यञ्जनस्यानादेलुंगिति जूलुकि, दीर्घ च ईजतुः ईजुः । वित्परोक्षायाः किवाभावात् इयजिथ । यजसजेति पत्वे इयष्ठ ६ । इज्यात ७। यष्टा ८। यक्ष्यति ९ । अयक्ष्यत १० । यजते अयजत ४ । अयष्ट अयक्षाताम् ५ । ईजे ईजिषे ६ । यक्षीष्ट ७ । वेंग् तन्तुसन्ताने । वयति वयेत् वयतु अयत ४ । आसन्ध्यक्षरस्येत्यात्वे । अवासीत अवासिष्टाम् ५ । ____ यजादि धातुथी तभ०४ वचू थातुनु १२सडित मन्तस्थानु ક્તિ પ્રત્યય પરમાં રહેતા યવૃત થાય છે.
यज य-ज अतुस ययज + अतुस इयज + अतुस इ इ ज + अतुस १।२:१थी ईजतुः इजुः वित्परीक्षामा इयजिथ यजसृज aniयी इयष्ठ आशी: - इज्यात् *व, यष्टा, सवि. यक्ष्यति