________________
११८
हैमलघुप्रक्रियाव्याकरणे
परीक्षा - शशाप शेपिथ, शशप्थ
શપતે ચાંર કાળમાં અદ્ય परीक्षा - शेषे खाशीः शप्सीष्ट
-
अशप्त
शप उपलभ्मने ३३|३५||
|| १७२ ॥ उपलम्भनं प्रकाशन शपथो वा तदर्थाच्छपतेरात्मनेपदमेव मैत्राय शपते । अनुपलम्भने तु मैत्र ं शपति । यजीं देवपूजासंगतिकरणदानेषु । यजति ४ । अयाक्षीत् ५
આત્મપ્રકાશન અથવા સાગઢ અર્થમાં રહેલા શપ ધાતુથી આત્મનેપદી જ થાય છે.
मैत्राय शपते - मैत्रने सोग पाने રૂપજીમ્મન અથ ન હેાય તે તે મૈત્ર ઉપર सोमत ४२वी.
४२वी
वे छे. આક્રોશ કરે છે.
यज धातु - यजति त्याहि यार आजभां
अद्य - अयाक्षीत्
॥ १७३ ॥ यजादिवशवचः सस्वरान्तस्था
वृत् ४।१।७२ ॥
यजादेर्वश्वचोच परोक्षायां द्वित्वे पूर्वस्य सस्वरान्तस्था यथासन्न इउऋरुपा वृत् स्यात् । ञ्णितीति वृद्वौ इयाज ५ । यजादि धातुथी तेभ४ वश याने वचू धातुथी परीक्षामां અને દ્વિત્વ થયે છતે પૂર્વનાં વરસહિત અન્તસ્થાનું યવૃત થાય છે.