SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११८ हैमलघुप्रक्रियाव्याकरणे परीक्षा - शशाप शेपिथ, शशप्थ શપતે ચાંર કાળમાં અદ્ય परीक्षा - शेषे खाशीः शप्सीष्ट - अशप्त शप उपलभ्मने ३३|३५|| || १७२ ॥ उपलम्भनं प्रकाशन शपथो वा तदर्थाच्छपतेरात्मनेपदमेव मैत्राय शपते । अनुपलम्भने तु मैत्र ं शपति । यजीं देवपूजासंगतिकरणदानेषु । यजति ४ । अयाक्षीत् ५ આત્મપ્રકાશન અથવા સાગઢ અર્થમાં રહેલા શપ ધાતુથી આત્મનેપદી જ થાય છે. मैत्राय शपते - मैत्रने सोग पाने રૂપજીમ્મન અથ ન હેાય તે તે મૈત્ર ઉપર सोमत ४२वी. ४२वी वे छे. આક્રોશ કરે છે. यज धातु - यजति त्याहि यार आजभां अद्य - अयाक्षीत् ॥ १७३ ॥ यजादिवशवचः सस्वरान्तस्था वृत् ४।१।७२ ॥ यजादेर्वश्वचोच परोक्षायां द्वित्वे पूर्वस्य सस्वरान्तस्था यथासन्न इउऋरुपा वृत् स्यात् । ञ्णितीति वृद्वौ इयाज ५ । यजादि धातुथी तेभ४ वश याने वचू धातुथी परीक्षामां અને દ્વિત્વ થયે છતે પૂર્વનાં વરસહિત અન્તસ્થાનું યવૃત થાય છે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy