SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ भ्वादयः उभयपदिनः । १२३ ज्या, व्ये, ध्यध, व्यच् अने व्यथ थातुन २१२सबित. અન્તસ્થાનું પરીક્ષામાં દ્વિ થયે છતે પૂર્વના રુ થાય છે. ४-१-७२ न माघ४ ३५ ॥ सूत्र छ. -ये + णव व्ये-ये + णव ४-१-८८ थी ये + णव मा सूत्रथी वि + व्ये + णव वृद्धि वियो + णव एदैतोऽयाय थी विव्णय, व्ये + अतुस् ४-३-२९ तितू वि-ये अतुस ४-१-७९ थी यवृत् वि + वि + अतुस २-१-५६ विव्यतुः, विव्युः तमामे disयु. ॥१८०॥ ऋवृव्येऽद इट् ४।४८०॥ एभ्यश्चतुर्थ्य परस्य थवो नित्यमिट् स्यात् । विव्ययिथ विव्याय-विव्यय ६। यजादिवचेः कितीति रवृति बीयात् ७। व्याता ८ । व्यास्यति ९ । अव्यास्यात् १० । व्ययते ४ । अव्यास्त ५ । विव्ये विव्यिषे ६ । व्यासीष्ट ७ । डेंगू स्पर्धाशब्दयोः । आह्ययति ४ । ऋ, वृ, व्ये अने अद् धातुने परीक्षानां थव् नी माहिम इद नित्य थाय छे. विव्ये + इ + थ विव्य यय. व्ये + थात् ४-२-१ थी व्या + आत्
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy