________________
भ्वादयः उभयपदिनः ।
१२३
ज्या, व्ये, ध्यध, व्यच् अने व्यथ थातुन २१२सबित. અન્તસ્થાનું પરીક્ષામાં દ્વિ થયે છતે પૂર્વના રુ થાય છે.
४-१-७२ न माघ४ ३५ ॥ सूत्र छ. -ये + णव व्ये-ये + णव ४-१-८८ थी ये + णव मा सूत्रथी वि + व्ये + णव वृद्धि वियो + णव एदैतोऽयाय थी विव्णय, व्ये + अतुस् ४-३-२९ तितू वि-ये अतुस ४-१-७९ थी यवृत् वि + वि + अतुस २-१-५६ विव्यतुः, विव्युः तमामे disयु.
॥१८०॥ ऋवृव्येऽद इट् ४।४८०॥ एभ्यश्चतुर्थ्य परस्य थवो नित्यमिट् स्यात् । विव्ययिथ विव्याय-विव्यय ६। यजादिवचेः कितीति रवृति बीयात् ७। व्याता ८ । व्यास्यति ९ । अव्यास्यात् १० । व्ययते ४ । अव्यास्त ५ । विव्ये विव्यिषे ६ । व्यासीष्ट ७ । डेंगू स्पर्धाशब्दयोः । आह्ययति ४ ।
ऋ, वृ, व्ये अने अद् धातुने परीक्षानां थव् नी माहिम इद नित्य थाय छे.
विव्ये + इ + थ विव्य यय. व्ये + थात् ४-२-१ थी व्या + आत्