________________
म्वादयः उभयपदिनः ।
१११
कुरू + हि ॥ सूत्रथी कुरू करवाणि विगैरे प्रथम पुरुष
यस्तन-अकरोत् अकुरुताम्, अकुर्वन् विगेरे मद्यतनी-४-३-४४ थी र री अकार्षीत् मनाव परीक्षा-क + कृ णव-क कृ + णव
च + + णव चकार च क + थ ऋतः सूत्रथी ईद न निषेध चकर्थ चव, चकृम ४-४-८९ थी इद न निषेध
॥१६२॥ रिः शक्याशीर्ये ४।३।९।१०॥ . ऋदन्तस्य धातो ऋतः शे कये आशीये च परे गिः स्यात् । क्रियात ७ । कर्ता ८। हनृत इति इडागमे करिष्यति ९ । अकरिष्यत् १० । कुरूते कुर्वते १ । कुर्वीत २ । कुरुताम् । कुरुष्य। करवे करवावहै करवामहै ३ । अकुरुत । अकुरुथा:। अकुवि अकुर्वहि अकुर्महि ४ ।।
* કારાન્ત ધાતુનાં ને શ કર્યો અને આશીર્વાદના પ્રત્યય પરમાં રહેતા રિ થાય છે.
कृ + यात् क्रियात् श्व कर्ता वि, करिष्यति हनृतः स्यश्य थी इद भागम... :