SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११० हेमलघुप्रक्रियाव्याकरणे ॥१६०॥ कुरूच्छुरः २६११६६॥ . कुरूच्छुरो मिनो रेफे परे दीर्घा न स्यात् । कुर्यात् २ । करोतु कुरूतात् । ___ कुर भने छुर घातुन नाभी २१२ र ५२मा रहेता ही यो नयी. कुर + 3 यात् ४-२-८८ थी उनी ५. । ૨-૨-૬ થી દીર્વની પ્રાપ્તિ હતી આ સૂત્રએ નિષેધ ४यो. . माज्ञार्थ-करोतु कुरुतात्, ॥१६१॥ असंयोगादोः ४१२८६॥ असंयोगात् परो य उस्ततो हेर्लक् स्यात् । कुरु-कुरुतात् । करवाणि करवाव करवाम ३ । अकरोत् अकुरुताम् । अकरवम् अकुर्व ककुर्म ४ । अकार्षीत् अकार्टाम् अकार्ष: । अकाषी: अकाष्टम् । अकाष्ट। अकार्षम् अकार्य अकाद्म ५ । चकार चक्रतुः चकुः । ऋतः इतीनिषेधे, चकर्थ । चकारचकर। स्कृसव इत्यत्र स्कृग्रग्रहणात् कृगो नेट् । चकव चकम ६ । અસંયેગથી પરમાં રહેલા ૩ ને દિ પ્રત્યય ૫રમાં રહેતા લુફ થાય છે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy