SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भ्वादयः उभयपदिनः । क + तिव ३-४-८३ थी + उ+ ति ४-३-९ थी ४-१-२ श्री मुख करोति. ॥१५८॥ अतः शित्युत् ४।२।८९॥ शित्यविति य उस्तनिमित्तो यः कृगोऽकारस्तस्य उतू स्यात् । शिदविद् विद्वत्स्यात् इति गुणाभावे कुरुतः । इवर्णादेरिति बत्वे कुर्वन्ति । करोषि । અવિતશિત્ પ્રત્યય પરમાં રહેતા તેના નિમિતે જે कृ यातुन अ २ तेनो राय छे.. कर + उ + तम् ४-३-२० थी. तितू शुष यश नही" कुरुतः श्रीन Y. ५. १. कुरू + अन्ति इवर्णादे...थी कुर्वन्ति. करोषि वित् प्रत्यय छ भाटे थय। छ. ॥१५९॥ कृगो यि च ४।२।८८॥ कुगः परस्यातो यादौ वमि चाविति लुक् स्यात् । कुर्वः कुर्मः। ___ कृ थी ५२मा २७सा उ न य ४२॥ तमा भवित व् કારાદિ અને કારાદિ પ્રત્યય પરમાં રહેતા લુક થાય છે. कृ + उ + वस ४-३-१ कद + उ वस . .... ४-२-८९ थी कुद + उ + वस् ४-२-८८ थी कुर्वः ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy