________________
भ्वादयः उभयपदिनः ।
क + तिव ३-४-८३ थी + उ+ ति ४-३-९ थी ४-१-२ श्री मुख करोति.
॥१५८॥ अतः शित्युत् ४।२।८९॥ शित्यविति य उस्तनिमित्तो यः कृगोऽकारस्तस्य उतू स्यात् । शिदविद् विद्वत्स्यात् इति गुणाभावे कुरुतः । इवर्णादेरिति बत्वे कुर्वन्ति । करोषि ।
અવિતશિત્ પ્રત્યય પરમાં રહેતા તેના નિમિતે જે कृ यातुन अ २ तेनो राय छे..
कर + उ + तम् ४-३-२० थी. तितू शुष यश नही" कुरुतः
श्रीन Y. ५. १. कुरू + अन्ति इवर्णादे...थी कुर्वन्ति. करोषि वित् प्रत्यय छ भाटे थय। छ.
॥१५९॥ कृगो यि च ४।२।८८॥ कुगः परस्यातो यादौ वमि चाविति लुक् स्यात् । कुर्वः कुर्मः।
___ कृ थी ५२मा २७सा उ न य ४२॥ तमा भवित व् કારાદિ અને કારાદિ પ્રત્યય પરમાં રહેતા લુક થાય છે.
कृ + उ + वस ४-३-१ कद + उ वस . .... ४-२-८९ थी कुद + उ + वस् ४-२-८८ थी कुर्वः ।