________________
हैमलघु प्रक्रियाव्याकरणे
अपाक्ताम । पपाच पपक्थ- पेचिथ ६ । पच्चात् ७ । पक्ता ८ । पक्ष्यति ९ । अपक्ष्यात् १० । पचते ४ | अपक्त ५ । पेचे ६ | पक्षीष्ट ७ । पक्ता ८ । पक्ष्यते ९ । अपश्यत १० । डुकुगू करणे । गकार उभयपदार्थः ।
१०८
ૢ અને કૃતવાળા ધાતુથી કર્તામાં આત્મનેપટ્ટી થાય છે. તે સિવાયનાં અથમાં પરૌંપદ થાય છે.
पचति इत्याहि यार ठाणभां
अद्यतनी - अपाक्षीत् परीक्षा - पपाच, पपकथ, पेचिथ आशीः पच्यात् श्वः पक्ता लवि पक्ष्यति
छिया-अपक्ष्यत् २. ५ - पचते
त्याहि यार आजमां यद्य-अपक्त
परो-पेचे माशी: - पक्षीष्ट श्व... पक्ता लवि-पक्ष्यते ङिया अपक्ष्यत
डुकग - ४२वुग उभययही भाटे छे.
|| १५७ ! | कृग्ननादेरुः ३०४।८३ । कुगस्तनादिभ्यश्च कतृ विहिते शिति उः स्यात । नामिनो -गुणोक्तीति गुणे. उश्नोरिति गुणे. करोति ।
દ્મ ધાતુ અને તનવિ ધાતુને કરિ પ્રયાગમાં सिंत् प्रत्ययो सागता उ प्रत्यय थाय छे.