SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ हैमलघु प्रक्रियाव्याकरणे अपाक्ताम । पपाच पपक्थ- पेचिथ ६ । पच्चात् ७ । पक्ता ८ । पक्ष्यति ९ । अपक्ष्यात् १० । पचते ४ | अपक्त ५ । पेचे ६ | पक्षीष्ट ७ । पक्ता ८ । पक्ष्यते ९ । अपश्यत १० । डुकुगू करणे । गकार उभयपदार्थः । १०८ ૢ અને કૃતવાળા ધાતુથી કર્તામાં આત્મનેપટ્ટી થાય છે. તે સિવાયનાં અથમાં પરૌંપદ થાય છે. पचति इत्याहि यार ठाणभां अद्यतनी - अपाक्षीत् परीक्षा - पपाच, पपकथ, पेचिथ आशीः पच्यात् श्वः पक्ता लवि पक्ष्यति छिया-अपक्ष्यत् २. ५ - पचते त्याहि यार आजमां यद्य-अपक्त परो-पेचे माशी: - पक्षीष्ट श्व... पक्ता लवि-पक्ष्यते ङिया अपक्ष्यत डुकग - ४२वुग उभययही भाटे छे. || १५७ ! | कृग्ननादेरुः ३०४।८३ । कुगस्तनादिभ्यश्च कतृ विहिते शिति उः स्यात । नामिनो -गुणोक्तीति गुणे. उश्नोरिति गुणे. करोति । દ્મ ધાતુ અને તનવિ ધાતુને કરિ પ્રયાગમાં सिंत् प्रत्ययो सागता उ प्रत्यय थाय छे.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy