________________
भ्वादयः आत्मनेपदिनः । १०७
॥१५५॥ परावेर्जेः ३।३।२८॥ आभ्यां पराज्जयतेरात्मनेपदं स्यात् । पराजयते विजयते ४ । व्यजेष्ट ५ । विजिग्ये ६। विजेपीष्ट ७ । विजेता ८ । विजेष्यते ९ । व्यजेष्यत १० ।
પત્તા અને પ ઉપસર્ગથી પરમાં રહેલા કિ ધાતુથી આત્મને પદ થાય છે.
पराजयते विजयते त्यात मद्यतनी-व्यजेष्ट ५शक्षा विजिग्ये
स्तनी विजेता माशी: विजेषीष्ट नवि-विजेष्यते हिया-व्यजेष्यत
___ इति भ्वादय आत्मनेपदिनः ।
अथ भ्वादय उभयपदिनः । डुपची पाकेः पधातुः । शेषा इतः । पचू धातु.
॥१५६॥ ईगितः ३।३।९५॥ ईदितो गितश्च धातो कर्तुरात्मगामिनि फले आत्मनेपद स्यादन्यथा परस्मैपदं स्यात् । पचति । अपाक्षीत