SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ भ्वादयः आत्मनेपदिनः । १०७ ॥१५५॥ परावेर्जेः ३।३।२८॥ आभ्यां पराज्जयतेरात्मनेपदं स्यात् । पराजयते विजयते ४ । व्यजेष्ट ५ । विजिग्ये ६। विजेपीष्ट ७ । विजेता ८ । विजेष्यते ९ । व्यजेष्यत १० । પત્તા અને પ ઉપસર્ગથી પરમાં રહેલા કિ ધાતુથી આત્મને પદ થાય છે. पराजयते विजयते त्यात मद्यतनी-व्यजेष्ट ५शक्षा विजिग्ये स्तनी विजेता माशी: विजेषीष्ट नवि-विजेष्यते हिया-व्यजेष्यत ___ इति भ्वादय आत्मनेपदिनः । अथ भ्वादय उभयपदिनः । डुपची पाकेः पधातुः । शेषा इतः । पचू धातु. ॥१५६॥ ईगितः ३।३।९५॥ ईदितो गितश्च धातो कर्तुरात्मगामिनि फले आत्मनेपद स्यादन्यथा परस्मैपदं स्यात् । पचति । अपाक्षीत
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy