________________
११२
हैमलघुप्रक्रियाव्याकरणे लिया - अकरिष्यत् भा. ५बत- कुरुते विद्य - कुर्वीत ५यमा - कुरुताम् ७५ - अकुरुत त्याहि स२५ छ..
॥१६३॥ ऋवर्णात् ४।३३६॥ ऋवर्णान्ताद्धातोरनिटावात्मनेपदे सिजाशिषौ किद्वत् स्याताम् । धुडूहस्वादिति सिजलुपि अकृत अकृषाताम् । मा कृथाः।
૪ વર્ણીન્દ્ર ધાતુથી અનિદ આત્મને પદ પ્રત્યે તેમજ આશીર્વાદના પ્રત્યયે તિવત થાય છે.
अ + कृ + सिच + त् ४।३।७०थी शिजू ने। यो५ मा. સૂત્રથી કિતવત થવાથી ગુણ થાય નહીં. ॥१६॥ म्यन्तात् परोक्षाद्यतन्याशिषो धो ढा
२।१ । ८० ॥ रेफान्तान्नाम्प्यन्ताच्च धातोरेतासों धो ढः स्यात् । अकुढ़वम् । अकृष्वहि अकृष्महि ५ । चक्के । चकृषे । चढवे ६। कृषीष्ट । कृषीढ्वम् । ७ । कर्ता ८॥ कारष्यते ९। अकरिष्यत १० । - ૬ અને નામિ અન્તવાળા ઘાતુથી પરિક્ષા, અંતની અને આશીવાદના પ્રત્યયના ધને ઢ થાય છે.