________________
५५०
हैमलघुप्रक्रियाव्याकरणे सर्वपथंव्याप्नोति-सर्वपथ, ईन सर्वपथीना रथः स भागमा व्यापी त२५ मामा भागने मेरी देते. सर्वाङ्ग व्याप्नोतिसर्वाङ्ग ईन-सर्वाङ्गीण तापः स म व्यापी त तly. सर्वकर्म व्याप्नोति-सर्व कर्म+ईन-सर्वकर्माणः=i भने-यानव्यापेटी-पडेथ anti-५३५. सर्वपत्र व्याप्नोति-सर्वपत्राईनसर्वपत्रीणः = मया पत्राने-यानाने - पहनाने-व्यात - तमाम onal Sनाने-(यानन) 0 3 ते। साथि. सर्वपात्र व्याप्नोति-सर्वपात्र+ईन-सर्बपात्रीणं भक्तम्-मामा पात्र व्यापेक्षा -मामाये पात्रमा वायो-मात सर्वशरावं व्याप्नोति-सर्वशराव +ईन-सर्वशरावीणम् घृतम्-मामा ।।२। मां-मिक्षापात्रमा व्यापे ઘી વગેરે. (A) अध्वानं येनौ ७।१।१०३। अलङ्गामिन्यध्वनोऽम
न्ताधेनौ वाच्यौ । अध्वन्यः अध्वनीनः ।
દ્વિતીયાત એવા ઉદઘન શબ્દને “અલંગામી” અર્થ માં ચ અને ईन प्रत्यये। थाय छे य-अध्वानम् अलं गामी-अवध्वन्+य-अध्वन्यः मन ईन-अध्वन्+ईन अध्वनीनः-ठे सुधा २९ता ५२ जना. (B) समांसमीनाऽघश्वीना ७१।१०५ । समांसमीनसाप्त
पदीनादय साधवः ।
समासमा, अधश्वम् , अधप्रातर् अने आगु शहाने ईन પ્રત્યય થાય છે, માત્ર એક સાતપર શબ્દને રૂ પ્રત્યય થાય छ. सप्तभिः पदैः अवाप्यम् - साप्तपदीनं सरव्यम् = सात nei સુધી સાથે ચાલીને પ્રાપ્ત થતી મિત્રતા–પૌત્રી.