SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ . .. . . ... . . . . तद्धिते अ०. ___ अषडक्षाशितंरवलंकर्मालम्पुरुषादीनः ७।१।१०६ । क्वचित्स्वार्थे ईन:-अषडक्षीणो मन्त्रः । आशितङ्गबीनम् अरण्यम् । अलङ्कर्मीयोऽलम्पुरुषीणो ना। अषडक्ष, आशितंगु, अलंकर्म मने अलंपुरुष शहाने સ્વાર્થ માં નું પ્રત્યય થાય છે. अविद्यमानानि षड् अक्षीणि अस्मिन-अषडक्ष ईन-अषडक्षीणः मन्त्रः२मा ७ मा लेगी 25 न लेय मेट २२ मे ॥ भाषसे सरता य । मत. आशिता गावोऽस्मिन् - आशितंगु+ईन-आशितङ्गवीनम् अरण्यममा आयोने ५११पामा माव्यु छ से बननु स्थान. अलं कर्मणे-अलंकर्मन्+ ईन-अलंकर्मीणः= माटे समर्थ. अलं पुरुषाय-अलं पुरुप+ईन -अलं पुरुषीणः-५३५ माटे समर्थ. ॥ ९८ ॥ अदिस्त्रियां वाञ्चः ७।१।१०७ अञ्चत्यन्तात्स्वार्थे ईनो वा स्यात् , न चेत् स दिशि स्त्रियां वर्तते । प्राचीनं प्राक् । प्राचीना प्राची शाखा । अदिकस्त्रियामिति किम् ? प्राची दिक् । જેને છેડે શખ છે તેવા નામને સ્વાર્થ–અર્થના સૂચક ફૅન પ્રત્યય વિકલ્પ થાય છે પણ અન્ન છેડાવાળું નામ નારીજાતિની દિશાનું સૂચક ન હોવું જોઈએ. .प्र+अञ्च - प्राक् = पहनु: प्राश्चईन प्राचीनम् = प्राचीन, प्र अव-प्रा - -
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy