________________
तद्धिते अ०
५४९
(1) "बल-वातादूल" (७१।९१)।
बल अने वात शहीने 'सन ४२ना।' मे। म मा ऊल प्रत्यय थाय छे. बलस्य सहः वा बलं सहमान:-बल ऊल-बलूलभने सहन ४२ना. वातस्य सहः वा वातं सहमानः-वात+ऊलवातूल=पायुने सन ४२नारे।. (J) "शोतोष्णत्प्रादालुरसहे” (७।१।९२) तृपं दुःखम् ।
शोत, उष्ण भने तृप्र शाहाने असमान अर्थमा आलु प्रत्यय थाय छे. शीतस्य असहः, शोतम् असहमानावा-शीतालुः= शीतने सहन न ४२ ते. उष्णस्य असहः उष्णम् असहमाना वाउष्णालु.- ने-ताप सहन न ४२ ते. तृप्रस्य असहः वा तृप्रम् असहमानो वा-तृप्रालुः तृप्रने हुमने सन 1 ५२ ते. ॥ ९७ ॥ सर्वादेः पथ्यङ्ग-कर्म-पत्र-पात्र-शरावं
व्याप्नोति ७।१।९४ सर्वशब्दपूर्वेभ्य एभ्यः पड्भ्यो द्वितीयान्तेभ्यः व्यामोती त्यर्थे ईनः स्यात् । सर्वपथीनो रथः । सर्वाङ्गीणं शम् । सर्वकर्मीणा ना। सर्वपत्रीणो यन्ता । सर्वपात्रीणं, सर्वशरावीणं घृतम् ।
द्वितीयid मेवा सर्वपथ, सर्वाङ्ग, सर्वकर्म, सर्वपत्र, सर्वपात्र, सर्वशराव शण्डाने 'तमा व्यापीय छ-३ तय छ' से અર્થમાં ન પ્રત્યય થાય છે.