________________
५४२
हेमलघुप्रक्रियाव्याकरणे ॥ ९३ ॥ पति-राजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि
च। ७१।६० पत्यन्तेभ्यो राजान्तेभ्यो. गुणः [अङ्गं] प्रवृत्तिनिमित्त येषां तेभ्यो, राजादिभ्यश्व, भावे कर्मणि च घ्यण् स्यात् । अधिपतेर्भावः कर्म वा-आधिपत्यम् , आधिराज्यं मौढयं राज्यं काव्यं सौभाग्यं । भावे कर्मणि च इत्यनुवर्तनीयमधिकारात् ।
२ नाभने छे पति Av४ छे तेमने, २२ छ राजन् શબ્દ છે તેમને, જે શબ્દ ગુણવાચક છે તેમને અને રાજસ્ વગેરે શબ્દોને ભાવ-સ્વરૂપ-અર્થને સૂચક અને ક્રિયા-કર્મ અથવા आय अनी सूय टयण् प्रत्यय याय छे. पत्यन्त- अधिपतेः भावः कर्म वा-अधिपति+टयण आधिपत्यम्= मायतिपा', मधिपतिना लिया तथा अधिपतनु म राजान्त-अधिराज्ञः भावः कर्म वा-अधिराजन+अधिराज्यम्-मधिरा पामधिनाया તથા અધિરાજનું કાર્ય–અધિરાજ–એટલે સામ્રાજ્યવાળે રાજા. ગુણવાચક અર્થ
मूढस्य भावः कर्म वा-मूढ+टयण-मौढयम्-भूढा तया भूदनु म, भूढता३५ लिया. राजन को३ ०७४।-कवेः भाव कर्म वा-कवि+टयण काव्यम्=४विY-पितानी या, विनु भविता. राज्ञः भावः कर्म वा-राज+टयण-राज्यम्-२नु ४ार्यરાજાની પ્રવૃત્તિ-૨ાજાપણું.