________________
तद्धिते अ०
५४३ ॥ ९४ ॥ अर्हतस्ता न्त् च ७१।६१ अस्मात् व्यण् , तस्य न्तादेशः । आर्हन्त्यम् ।
अर्हत् शने भाव भने ४ मथना सूय टयण प्रत्यय वि४८५ थाय छ भने अर्हत् शहना सतना त् । न्त् थाय छे. ___ अर्हतः भावः-अर्हत्+टयण-आर्हन्त्यम् , अहवत्वम् , अर्हताઅહંતુ પાણું, પૂજાની યે ગ્યતા, અહંતની પ્રવૃત્તિ અથવા અહંતનું आर्य. (A) "सहायाद्वा" ७।१।६२ । व्यण् । साहाय्यम् ।
सहाय शहने मा भने ४ मथ ने। सूयटयण प्रत्यय १४८ये थाय छे. सहायस्य भावः-सहाय+टयण-साहाटयम् , साहायकम् , सहायत्वम् , सहायता साया ॥ ९५ ॥ योपान्त्याद्गुरूपोत्तमादसुप्रख्यादकञ्
७१/७२ त्र्यादीनामन्त्यमुत्तमं तत्समीपमुपोत्तम, तद्गुर्यस्य तस्माद् योपान्त्यात्सुप्रख्यवर्जादकञ् स्यात् । साहायकं । रामणीयकं ।