________________
तद्धिते अ०
५४१.
णि, इष्ठ अने ईयस् प्रत्यया ताज्या होय त्यारे स्थूल, दूर, युवन्, ह्रस्व, क्षिप्र भने क्षुद्र શબ્દોના નામી સ્વરના ગુણ થાય છે તથા સ્થૂ વગેરે શબ્દોમાં જે અંતસ્થની આદિના અંશ છે ते साथै आया अशना भेटले स्थूलना ऊल् नो दूर ना कर नो, युवन् ना उवन् ને हू नाव नक्षिप्रा र नो खाने ક્ષુરૂ ના ૬ ને લેપ થઈ જાય છે.
स्थूल + णि-स्थू + णि-स्था णि - स्थव+णि-स्थवयति = स्थूने 5. छे. स्थूल + इमन् -स्थू + इमन् - स्थव् + इमन् - स्थविमा = स्थूलपागुरौं - लडायालु. दूर+इमन-दू + इमन् - दव + इमन् - दविमा=६२पालु ह्रस्व + इमन्-हूसिमा=३१पशु क्षुद्र + इमन् - क्षादिमा-क्षुद्र पशु'. क्षिप्र+इमन्क्षेपिमा = शीघ्रता. जाडीना प्रयोगों अन्यथा उत्पन्न घाय.
॥ ९२ ॥ वर्णदृढादिभ्यष्ट्यण् च वा ७।१।५९
वर्णविशेषेभ्यो दृढादिभ्यश्च भावे व्यण् इमन् च वा । शौक्लयम् शुक्लमा । दाढर्यं द्रढिमा ।
વિશેષ વધુ વાચક શબ્દોને અને દૃઢ વગેરે શબ્દોને ભાવ अर्थना सूय टयणू અને इमन् પ્રત્યયેા વિકલ્પે લાગે છે. पर्यावाथी— शुक्लश्य भावः - शुक्ल + टयण् - शौक्ल्यम् शुक्लिमा, शुक्लत्वम् शुक्लता =शुम्सना भाव, शुभ्यालु -सही. दृढ-दृढस्य भावः-दृढ+ टयण् - हाढर्यम्, द्रढिमा,
दृढत्वम् दृढता=
हेढपाशु.
,