________________
५४०
हेमलघुप्रक्रियाव्याकरणे प्रियं करोति-प्रियस्य प्रा-प्रा+इमन्-प्रेमा प्रियाण. प्रा+णिप्रापयति-प्रिय ४२ छ. स्थिरस्य स्था-स्था+इमन्-स्थेमा स्थिरता. उरोः वर् - वर+इमन्-वरिमा = मई पY'. गुरे।:-गर-ग'इमन्गरिमा=गौर१. गर+णि-गरयतिगो२५ ४२ छ. बहुलस्य बहूबंहू+इमन्-वंहिमा मgeपा. दीर्घस्य-द्राघ - द्राघ+इमन्-द्राधिमा ही पा. वृन्दारकस्य-वृन्द-वृन्द+इमन्-वृन्दिमा-सुता. माना પ્રયોગ અન્યથી સાધી લેવા.
॥ ९० ॥ भूलकचेवर्णस्य ७४|४१
वहारीयसाविम्नि च भूः स्याल्लुक् चानयोरिवर्णस्य । भूयान् भूमा।
इमन प्रत्यय तथा ईयस् प्रत्यय लागेल छोय त्यारे बहु શબ્દને બદલે મૂ રૂપે વપરાય છે અને મન તથા પ્રત્યયને લોપ થાય છે.
बहुइमन्-भू+मन्-भूमा-धा व्या५४. बहु ईयस्-भू+यस्भूयान्धारे. ॥ ९१ ॥ स्थूल-दूर-युव-हस्व-क्षिप्र-क्षुद्रस्याऽन्तस्थादे.
गुणश्च नामिनः ७४४२ एषां षण्णामिम्नि ण्यादौ चान्तस्थादेरवयवस्य लुग्, नामिनश्च गुणः। स्थविमा दविमा हसिमा क्षेपिमा क्षोदिमा।