________________
तद्धिते अ०
५३९ જેની આદિમાં લઘુ અક્ષર છે એવા ફુવર્ણત, ૩ વર્જીત અને ઋ વર્ણાત શબ્દોને ભાવ અને કર્મ અર્થને સૂચક જણ પ્રત્યય થાય છે. ___पृथाभावं इति - पार्थिवम् = २. पृथुत्वम् = विस्तारेविस्तर पृथुता = विस्त२. भ्रदिमा सु भवं इति - भ्रदिमा, मार्दवम् । म माटी -मा . ॥ ८९ ॥ प्रिय-स्थिर-स्फिरोरु-गुरु-बहुल-तृप्र-दीर्घवृद्ध-वृन्दारकस्येमनि च प्रा-स्था-स्फा-वर-गर-बह
त्रप-द्राघ-वर्ष-वृन्दम् ७४।३८ प्रियादीनां दशानां यथासम्भवमिमनि णीष्ठेयस्सु च प्रादयो दशादेशा भवन्ति । प्रियस्य भावः-प्रेमा. प्रियत्वम् , प्रियता । स्थेमा, स्थिरत्वम् , स्थिरता। एवं स्फेमा वरिमा गरिमा बंहिमा त्रपिमा द्राधिमा वर्षिमा वृन्दिमा इत्यादावपि त्रीणि त्रीणि रूपाणि । ___इमन् , णि, इष्ठ भने ईयसु प्रत्यये। दाया लेय त्यारे प्रिय नु प्रा. स्थिर नु स्था, स्फिर नु स्फा, उरु नु वर, गुरु नु गर, बहुल नु बंह. तृप नु त्रप, दीर्घ नु द्राघ, वृद्ध नु वर्ष भने वन्दारक नु पृ. ३५ ४२.