________________
५३५
तद्धिते अ. (A) “सर्वाण्णा वा (७।११४३)। सार्वः, सर्वीयः । इति
हिताधिकारः।
यतथ्य त सेवा सर्व शने (सर्व) ण प्रत्यय वि¢ थाय छे. ण-सर्वस्मै. हितः-सर्व+ण-सार्वः, सर्व+ ईय-सर्वीयः स ने माटे ति३५, महावीर सुद्ध वगैरे મહાપુરૂષ (B) अपत्यादिपूक्तार्थेषु “प्राग्वतः स्त्रीपुंसानञ् स्न"
६।१।२५ । स्त्रैण स्निम् ।
७/५/५। सूत्रमा तुलना-सामणी-मर्थमा वत् प्रत्ययनु વિધાન છે તે વ7 પ્રત્યય પહેલાં જે જે અર્થે બતાવેલા છે તે અર્થોને સૂચવવા સ્ત્રી શબ્દને નમ્ પ્રત્યય લાગે છે અને शहने स्नञ् प्रत्यय लागे छे.
नञ्-स्त्रीयाः अपत्यम् , स्त्रीणां समूहः, स्त्रीषुभवः-स्त्री+नञ्स्त्रैणः सीना पुत्र, सीमाना सभूत, स्त्री से।मां येतते २ag. स्नञ्-पुस्ः अपत्यम् पुस्+स्न पौंस्नम्-पुरुषने। पुत्र. पुंसां समूहः, पुंसु भवः-पुस्+स्नञ्-पौ स्नः-पुरुषाने। समूड अथवा पुरुषामा यये। पौरन.
॥ ८४ ॥ त्वे वा ६१।२६ त्वविषये त्वेतौ वा । स्त्रैण, स्त्रीत्वम् । पैस्निं, पुंस्त्वम् ।