________________
हैमलघुप्रक्रियाव्याकरणे
ત્વ ના અમાં શ્રી શબ્દને સક્ પ્રત્યય લાગે છે અને पुंस ने स्नञ् प्रत्यय विउ लागे छे नञ्-स्त्रियाः भावःस्त्रीत्वम्, स्त्रैणम् श्रीपशु स्नन् - पुंसः भावः- पुंस्त्वम्, पौंस्नम् पुरुष पाशु.
५३६
॥ ८५ ॥ भावे त्व-तल ७११/५५
षष्ठ्यन्ताद्भावेऽभिधेये त्व-तलौ स्याताम् । शब्दप्रवृत्तिनिमित्तं भावः । गोत्वं गोता ।
ષષ્ઠયંત નામને ‘સ્વરૂપ' અને સૂચવનારા સ્વ પ્રત્યય થાય છે અને સ્ક્રૂ પ્રત્યય થાય છે. વ્યવહારમાં વસ્તુને માટે જે ગુણુને લઇને શબ્દની પ્રવૃત્તિ થાય તે ગુણ ભાવ અથવા સ્વરૂપ કહેવાય છે.
त्व- गाः भावः - गो+त्व - गोत्वम् = गायनो भाव- गाय पाशु तलू - गाः+तल्-गोता-गायनो भाव- गाय पशु शुक्लस्य भावःशुक्ल+त्व - शुक्लत्वम् शु४१ पशु तलू शुक्ल+तत्व- शुक्लता शुसन भाव-शुपाशु
॥ ८६ ॥ नञ्तत्पुरुषादबुधादेः ७/१/५७
अबुधादिवदस्मात्त्वतलावेव स्याताम् । अशुक्लत्वं अशुक्लता । अबुधादेरिति किम् ? आबुध्य आचतुर्यम् ।