SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ___मातृभोगाय हितः - मातृभोग+ईन-मातृभागोणः = भातृशा भाटे &ि४२. आत्मने हितः-आत्मन्+ईन-आत्मनीनः=मामा માટે હિતકર. (A) "ईनेऽध्वात्मनाः" (७।४।४८) अन्त्यस्वरादेलुंगू न स्यात्-आत्मनीनः । ईन प्रत्यय ये डाय त्यारे अध्वन् श५६ भने आत्मन् Av81। अन् अशनी ५ न थाय. अध्वानम् अलं गामीअध्वनीनः=२२ता ५२ यासाने समर्थ प्रवासी-3 घोडे.. आत्मने हितः-आत्मनोनः= मामाने ति३५. ॥ ८३ ॥ पञ्च-सर्व-विश्वाज्जनात्कर्मधारये ७।१।४१ पञ्चादिपूर्वाञ्जनान्ताक्तर्मधारयाद् हितेऽथे ईनः स्यात् । पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः । भधारय समासवाणा भने यतुय" मेवा पञ्चजन, सर्वजन भने विश्वजन शहाने हित ममा ईन प्रत्यय थाय छे. पञ्चजनाय हितः-पञ्चन+ईन-पञ्चजनीनः=५°N भाटे हित४२ એટલે રથકાર સહિત ચારે વર્ણો, બ્રાહ્મણ, ક્ષત્રિય, વૈશ્ય અને शुद्र सर्व जनायहितः-सर्वजन+ईन-सर्वजनीन:- स ने। माटे डित३५. विश्वजनाय हितः - विश्वजन + ईन - विश्वजनोनः समय જના હિત માટે.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy