________________
तद्धिते अ०
५३३ छ. ज्य-अतिथिः इदम्-अतिथि+ण्य-आतिथ्यम्म तिथिन भाटे આ મહેમાનગીરી કે પરોણાગત.
॥ ८१ ॥ तस्मै हिते ७१।३५ चतुर्थ्यन्ताद्धिते ईयः स्यात् । वत्सीयः ।
ચતુણ્યભૂત નામને હિત અર્થમાં યથાવિહિત પ્રત્યય થાય छ. वत्साय हितः-वत्स ईय-वत्सीयः=qrस माटे हित३५. (A) प्राण्यङ्ग-रथ-खल तिल-यव-वृष-ब्रह्म-माषाद् यः
७१।३७ प्राण्यङ्गादिभ्यो य -दन्त्यम् ।
यतुथ्य त सेवा प्राण्यङ्ग-प्राणीना मग सूय-शहाने तथा रथ, खल, तिल, यव, वृष, ब्रह अने माष यान हित अर्थमा य प्रत्यय थाय छे. दन्ताय हितम्-दन्त+य-दन्त्यम्= દાંતને માટે હિતરૂપ. ॥ ८२ ॥ भोगेोत्तरपदा-ऽऽत्मभ्यामीनः ७१।४०
भागोत्तरपदेभ्य आत्मनश्च हिते ईनः स्यात् । मातभोगीणः ।
ચતુર્યત એવા ભેગાન્ત-જેને ઉત્તરપદમાં ભેગ શબ્દ डाय मेवा नामाने भने आत्मन् शहने 'डित अर्थ भा' ईन પ્રત્યય થાય છે.