________________
५३२
हैमलघुप्रक्रियाव्याकरणे (A) “पर्षदा ण्य णौ” (७।१।१८)। साधौ । पार्षद्यः
पार्षदः । (पारिषद्यः पारिषदः) ।
સપ્તમ્મત પર્ષતુ શબ્દને સાધુ અર્થમાં અને રૂનમ્ प्रत्यये। थाय छे. य-पर्षदि साधुः-पर्षत्+ण्य-पार्षधः परिषदमा साधु-सत्य. ण - पर्षदि साधुः - पर्षद् + | - पार्षदः = परिषमा साधु-सत्य. (B) "सर्वजनापण्येनऔ” (७।१।१९) । साधौ । सार्वजन्यः
सार्वजनीनः।
सप्तभ्यत सर्वजन शहने साधु' म भi ण्य भने इनन् प्रत्यये। थाय छे. ण्य-सर्वजने साधु -सर्वजन+ण्य-सार्वजन्यः= स मय साधु. इनञ्-सर्वजने+इनम् – सार्वजनीनः =Aaunti
साधु.
(C) पथि-अतिथि-वसति-स्वपतेः ७।१।१६ पथ्यादेरेयण
पाथेयम् , आतिथेयम् ।
पथिन् -अतिथि, वसति भने स्वपति शहाने साधु सभा एयण् प्रत्यय थाय छे.
एयण-पथि साधु-पथिन् एयण-पाथेयम्=२२तामा सु५४२तु. अतिथौ साधु-अतिथि एयण-अतिथेयम्मतिथि भाटे सा३ –સારીમહેમાન ગીરી, બાકી રૂપ અન્યથી સાધી લેવા. (D) “ण्योऽतिथे" (७।१।२४)। आतिथ्यम् ।
अतिथि शहने 'तर भाटे मा' म मा ण्य प्रत्यय थाय