________________
तद्धिते अ०
४९७
निवास, अदूरभव, तदत्रास्ति ते खड़ी छे, तेन निवृत्तતેનાથી નિપજેલુ'–એવા ચાર અર્થાંમાં જો નદીનુ રૂઢ નામ હેાય તા નામને મત્તુ પ્રત્યય થાય છે.
मतु -
उदुम्बराणां निवासः - उदम्बर+मतु = उदुम्बरावती - 6 भरावती નદી. બાકીના રૂપે અન્યથી સાધી લેવા.
(E) "नडकुमुदवेत समहिषाड्डित्" ६ | २|७४ । मतुः । नड्वान् कुमुद्वान् ।
नड, कुमुद, वेतस, महिष मे शब्होने उ५२ ४षावेसा थारे अर्थमा ले हेशनु नाम होय तो मत्-मतुड् प्रत्यय थाय छे.
मत् - - नडाः सन्तियत्र - नड + मत्-नड्वान् देशः-देशनु नाम ४. कुमुदाः सन्ति यत्र - कुमुद + मत्- कुमुदवान्-हेशनु नाम छे. (F) " नडशादाद् ड्वलः” ६।२।७५ । नड्वलम्, शादलम् । इति चातुरर्थिकाः ।
નટુ અને શાત્ શબ્દાને ઉપરના ચારે અથ માં જો દેશવાચી नाम होय तो वल (वलड्) प्रत्यय थाय छे.
वल — नडाः सन्ति यत्र - नडवलम् - हेश } नगरनु नाम. शादाः सन्ति यत्र - शाद्वलम् -- देश डे नगरनु नाम.
३२