________________
४९८ हेमलघुप्रक्रियाव्याकरणे
॥ ५१ ॥ देवता ६।२।१०१ देवतार्थात्प्रथमान्तात् षष्ठयर्थेऽणादयः स्युः। जिनो देवता अस्येति जैनः।
हेव-देवता-पाय प्रथमांत नामने त मेना देवता' मेवा અર્થમાં યથાવિહિત પ્રત્યય લાગે છે.
अण्जिनः देवता अस्य इति जैनः-*- Rो छे. एयण-अग्निः देवता अस्य इति-आग्नेयः-मानेय-मनन देव छ. यञ्-आदित्यः देवता अस्य इति आदित्यः-माहित्य र १ छ
॥ ५२ ॥ तदेत्त्यधीते ६।२।११७ द्वितीयान्ताद्वेत्त्यधीते वेत्यर्थयोरणादयः स्युः । वैयाकरणः।
द्वितीयांत नामने 'वेत्ति-नये' ५'अधीते-ल છે' અર્થમાં યથાવિહિત પ્રત્યય લાગે છે. __अण्-मुहूर्त बेत्ति अधीते वा मुहूर्त+अण्-मौहूर्तः-मुत નામના ગ્રંથને જાણનારો અથવા ભણનારે-જ્યોતિષશાસ્ત્રને પંડિત
विद्याथी'. (A) "न्यायादेरिकण" ६।२।११८ । नैयायिकः ।
द्वितीयांत न्याय वगेरे शाहाने वेत्ति भने अधीते ममा इकण दाणे छे.