SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४९८ हेमलघुप्रक्रियाव्याकरणे ॥ ५१ ॥ देवता ६।२।१०१ देवतार्थात्प्रथमान्तात् षष्ठयर्थेऽणादयः स्युः। जिनो देवता अस्येति जैनः। हेव-देवता-पाय प्रथमांत नामने त मेना देवता' मेवा અર્થમાં યથાવિહિત પ્રત્યય લાગે છે. अण्जिनः देवता अस्य इति जैनः-*- Rो छे. एयण-अग्निः देवता अस्य इति-आग्नेयः-मानेय-मनन देव छ. यञ्-आदित्यः देवता अस्य इति आदित्यः-माहित्य र १ छ ॥ ५२ ॥ तदेत्त्यधीते ६।२।११७ द्वितीयान्ताद्वेत्त्यधीते वेत्यर्थयोरणादयः स्युः । वैयाकरणः। द्वितीयांत नामने 'वेत्ति-नये' ५'अधीते-ल છે' અર્થમાં યથાવિહિત પ્રત્યય લાગે છે. __अण्-मुहूर्त बेत्ति अधीते वा मुहूर्त+अण्-मौहूर्तः-मुत નામના ગ્રંથને જાણનારો અથવા ભણનારે-જ્યોતિષશાસ્ત્રને પંડિત विद्याथी'. (A) "न्यायादेरिकण" ६।२।११८ । नैयायिकः । द्वितीयांत न्याय वगेरे शाहाने वेत्ति भने अधीते ममा इकण दाणे छे.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy