________________
४६८
हैमलघुप्रक्रियाव्याकरणे ऋषि पाय४ शही, घृष्णि शना पाय शो अन्धक पशन पाय शो तथा कुरु शना पाय शहाने अपत्य અર્થમાં કળું થાય છે.
अण् -
*पिपाय वशिष्ठस्य अपत्यम्-वाशिष्ठः-५१०४ने। म५.य. वृशिन वायवसुदेवस्य अपत्यम् वासुदेवः-वसुवने। मपत्य. अधर शनी वाय श्वाफल्कस्य अपत्यम्-श्वाफल्क:- ३८४ने। अपत्य पुरे शनी वाय नकुलस्य अपत्यम्-नाकुल:-gal अपत्य.
॥ २२ ॥ भृग्वङ्गिरस-कुत्स-वसिष्ठ
गोतमा-ऽत्रेः ६।१।१२८ एभ्यः षङ्भ्यो बहुत्वेऽर्थे गोत्रार्थप्रत्ययस्याऽस्रियां लुपू स्यात् । भृगवः । वसिष्ठाः । स्त्रियस्तु–वासिष्ठयः ।
भृगु, अङ्गिरस् , कुत्स, वशिष्ठ, गौतम अने अत्रि नामाने લાગેલા બહુ ત્રાર્થક પ્રત્યયનો સ્ત્રીલિંગી અપત્ય સિવાય બીજા લિંગવાળા અપત્ય અર્થમાં લો ૫ થઈ જાય છે.
अणू-भृगाः अपत्यम्-भार्गवः, भार्गवौ. (भार्गव नु भृगु-) भृगवः भृगवः-मुगुना न२ अपत्या. वशिष्ठस्य अपत्यम्-वाशिष्ठः वाशिष्ठौ, (वाशिष्ठ नु वशिष्ठ-) वशिष्ठाः वशिष्ठाः-4fasti silash