SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ४६७ ॥ २० ॥ वृद्धाधुनि ६।१।३० यून्यपत्येऽर्थे यः प्रत्ययः स आद्याद्वृद्धप्रत्ययान्तात् स्यात् । गर्गस्य वृद्धापत्यं गार्यस्तस्य युवापत्यं गाायणः। दाक्षायणः । युवा सज्ञा अ५यन। म मा २ प्रत्यय थाय छ त પ્રત્યય, આધ વૃદ્ધથી થનારો પ્રત્યય જેને છેડે હોય તેને થાય. गाय॑स्य अपत्यम् युवा-गाायणः-गायन। युवा अपत्य તે ગાર્ગીયણ. ॥ २१ ॥ शिवादेरण ६।१।६० इञोऽपवादः। आधिकारादपत्ये इत्यनुवर्तनीयम् । शैवः । प्रौष्ठः। शिवादि-शिव पोरे शहोने अपत्य अर्थमा अण् प्रत्यय थाय छ. अणू-शिवस्य अपत्यम् शिव+अण्-शैवः - शिवने। अपत्य. प्रोष्ठस्य अपत्यम्-प्रौष्ठ अण्-प्रौष्ठः-प्राण्ड न अपत्य. (A) "ऋषिवृष्ण्यन्धककुरुभ्यः” ६।१।६१ । अण् । वासिष्ठः । वासुदेवः । श्वाफल्कः । नाकुलः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy