________________
तद्धिते अ०
सिवायनां अपत्या. वसिष्ठ uve ५५ १५२य छे. म। सिवाय अङ्गिरस् , कुत्स, गौतम अने अत्रिना ५९] ३साधी . ॥ २३ ॥ सङ्ख्यासम्भदान्मातुर्मातुर्च ६।१।६६
सङ्ख्यार्थात् सम्-भद्राभ्यां च परस्य मातुरण, भातशब्दस्य मातुरादेशश्च । पाण्मातुरः। साम्मातुरः, भाद्रमातुरः ।
સંખ્યાવાચક શબ્દ પછી મારુ શબ્દ આવ્યો હોય અને सम् तथा भद्र शv पछी मातृ श६ माये। डोत त। अ५त्य अर्थमा अण् थाय भने भातृ शम्नु मातुर ३५ थाय अडीने भात श६ माता-सननी-मर्थन सेवाना छे.
अण्-द्वयोः मात्रोः अपत्यम्-द्वैमातुरः-मे माताना पुत्र संमातुः अपत्यम्-सांमातुरः-छ माताने पुत्र भद्रमातुः अपत्यम्-भाद्रमातुरःભદ્ર માતાને પુત્ર.
॥ २४ ॥ वृद्धिर्यस्य स्वरेष्वादिः ६।१।८
यस्य शब्दस्यादिस्वरो वृद्धिसंज्ञः स्यात्,
જે નામના સ્વરમાં આદિ સ્વર વૃદ્ધિ સંજ્ઞાવાળો હોય તે नामनी ५ दु सज्ञा थाय छे. (वृद्धि-आ, आरू , आलू ,ऐ, औ, तुम॥ ३/३१) आम्र गुप्तस्य अपत्यम्-आम्रगुप्तायनिः-मानगुप्ता પુત્ર-આમ્રગુપ્ત નામનો આદિ સ્વર “આ” વૃદ્ધિ સંજ્ઞાવાળો