________________
४६४
हैमलघुप्रक्रियाव्याकरणे (B) "स्वीबहुवायन" ६।१।४८ । वृद्धे । कौञ्जायनी ।
कौञ्जायनाः।
ષષ્ઠયંત એવા સાહિ શબ્દોને બહુ સંખ્યાવાળુ વૃદ્ધાપત્ય અર્થ હોય તે કાચન પ્રત્યય થાય તથા શી વૃદ્ધાપત્ય એક હોય અથવા બહુ હોય તે પણ ગાયન” પ્રત્યય લાગે છે.
आयनञ्
कुञ्जस्य वृद्धापत्यानि कुञ्ज+आयनब-कौचायना:-ना वृद्धापत्य कुञ्जस्य वृद्धापत्यम् स्त्री-कुञ्ज+आयन-कौञ्जायनीःકુંજનું એક વૃદ્ધાપન્ય સ્ત્રી સંતાન (C) "अश्वादेः" ६।१।४९ वृद्ध आयनञ् । आश्वायनः ।
अश्वादि-५५ वगेरे शहोवृद्ध अपत्य अर्थमा आयनञ् प्रत्यय थाय छे. आयनञ् -अश्वस्य वृद्धापत्यम्-अश्व+आयनआश्वायन:-मधनु वृद्धापत्य शङ्खस्य वृद्धापत्यम्-शङ्ख आयनञ्शाजायनः- मनु वृद्धापत्य. (D) “नडादिम्य आयनण्" ६।१।५३ । वृद्ध । नाडायणः ।
नडादि-न वगेरे शहोने वृद्धापत्य अर्थमा आयनण પ્રત્યય થાય છે.
आयन
नडस्य वृद्धापत्यम्-नड+आयनणू-नाडायन:-ननु वृद्धापत्य नडस्य वृद्धापत्यम्-नड+आयनण-नाडायणः-ननु वृद्धापत्य.