SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० . ॥ १७ ॥ अदसोऽकञायनणोः ३।२।३३ अकबन्ते उत्तरपदे आयनणि चादसः षष्ठया अलुप् स्यात् । अमुष्यापत्यम्-आमुष्यायणः । __अदस् नाम पछी भावी ही विमति ५ यता नथी ने अकञ् प्रत्ययवाणु उत्त२५६ उदय तथा अदस् ने आयन (आयनण) प्रत्यय enो डाय तो अमुष्य पुत्रस्य भावःअमुष्यपुत्र+अक-आमुष्यपुत्र+इ+अक+आ-आमुष्य पुत्रिका-माना पुत्र मा. अमुष्य अपत्यम्-अमुष्य+आयन-आमुष्यायणःઆને છોકરો. ॥ १८॥ यत्रित्रः ६।११५४ वृद्ध यौ यजिनौ तदन्ताद् यून्यपत्ये आयनण् स्यात् । વૃદ્ધ અપત્ય અર્થમાં ચમ્ ને સુજ્ઞ પ્રત્યય લાગ્યા હોય તે શબ્દને યુવા સંજ્ઞાવાળા અપત્ય અર્થમાં સાગરણ થાય છે. य-आयनण्-गर्गस्य वृद्धापत्यम्-गर्ग+यञ्-गार्ग्यः-गार्ग्यस्य युवापत्यम्-गाये+आयनण्-गा-यणः-र्याय २॥२नु युवा५त्य. ॥ १९ ॥ वंश्य-ज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ६।१।३
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy