________________
तद्धिते अ० . ॥ १५ ॥ गर्गादेयञ् ६।१।४२ वृद्धे । गार्ग्यः ।
ષષ્ઠવંત એવા જરિ ગર્ગ વગેરે–શબ્દોને વૃદ્ધ અપત્ય અર્થમાં ચમ્ પ્રત્યય થાય છે.
यञ्-गर्गस्य वृद्धम् अपत्यम्-गर्ग+यञ्=गायः-Mनो पुत्र. ॥ १६ ॥ व्यञ्जनात्तद्धितस्य २।४८८
व्यञ्जनात्परस्य तद्धितस्य यकारस्य ज्यां लुक् स्यात् । गागी।
- ई (क) प्रत्यय या पछी व्यन पछी मा तद्धितना य प्रत्यय ५ थ य छे. मनुष्य+ई-मनुष्नई-मनुषीमनुष्यनी श्री. (A) "कुञ्जादेबायन्यः" ६।१।४७ वृद्ध । कौञ्जायन्यः ।
___५४यत मे। कुञ्जादि वगैरे शहाने वृद्धापत्य अर्थमा आयन्य (बायन्य) प्रत्यय थाय छे.
बायन्य
नो
कुञ्जस्य वृद्धापत्यम् - कुञ्ज + बायन्य - कौञ्जायन्यः- वृद्धापत्य...