________________
४४७
वर्ष, अर, वर, अप्, सरस्, शर, उरस् अने मनम् मे વિભકિતના લાપ વિકલ્પે થાય.
समास प्र०
શબ્દો પછી આવેલી સપ્તમી જો ઉત્તરપદમાં ૬ હાય તા.
मनसि +जः - मनसिजः, मनसि+जः-मनसिजः,
કે
मनेाजः - मनमां-थनार - सत्य टु ४भव. सरसि+जम्- सरसिजम्, सरेराजम् - सरोवरमां थयेन भज.
(N) मातृ -पितुः स्वसुः २।३।१८ ।
समासे क्वचित्सकारनकारयोः षत्वणत्वे वक्तव्येमातृष्वसा पितृष्वसा ।
,
मातृ पितृ थे मे शम्हो भांथी अभ्यालु शब्द साथै स्वसृ शब्द्दने। सभास थये। होय तो स्वसृ ना स् ने। ष थाय छे. मातृ+स्वसा-मातृष्वसा - भानी मेन भासी पितृ+स्वसापितृष्वसा - पितानी मेन
( o ) " नि-नघाः स्नातेः कौशले” २।३।२० । " निष्णः । निष्णातः नदीष्णः ।"
नाष
नि साथै याने नदी साथै स्न तेम ४ स्नात् शहना સમાસ થયા હોય તે તે ન અને સ્નાત શબ્દના થાય છે, જો કુશલ અર્થ જણાતા હોય તા.
सू
निः+स्नः - निष्णः पाके - रांधवामां होशियार. नि+स्नातः - निष्णातः पाके - रांधवामां होशियार नदी + स्नः - नदीष्णः प्रतरणेતરવામાં હેાંશિયાર.
(P) " प्रष्ठोऽग्रगे” २ | ३ | ३२ | प्रस्थोऽन्यः ।