________________
४४८
हेमलघुप्रक्रियाव्याकरणे અગ્રગામી વાચક રસ્થ શબ્દના ર્ ને કરે.
प्र+स्थः-प्रष्ठः- Hell, भाषामा ५gो. (9) “निर्दुः सुवेः समस्तेः" २।३।५६ । षः । निःषभः ।
दुःषमा। सुषमा । विषमः । निःपूतिः, दुःषतिः, सुषूतिः, विषूतिः ।
निर, दुर , सु भने वि पछी मावा सम अने सूति શબ્દોના સૂ ને ૬ થાય છે.
सम-निर्+समा निःषमः-निर'त२ समतो भय। समता नु दु+समान्दुःषमः-४४५. सु+समः सुषमः-सभु-सा. वि+समा-विषमः-पसभु. निर्+सूतिः निषूतिः-निर त२ प्रस१. दु+ सूतिः दुःषूति:-राम प्रस१. सु+सूतिः-सुषूतिः-सा। प्रसव. वि+सूतिः विषूति:-विशेष प्रसव अथवा प्रसन। मभाव. (R) "भ्रतुष्पुत्र-कस्कादयः" २।३।१४ । एते साधवः ।
र ५छी तरत ॥ क, ख, प फ ात २ शाम મૂર્ધન્ય ૬ થયેલ છે એવા માતૃપુત્ર વગેરે શબ્દોને નિપાતરૂપે सभvi तथा र पछी क, ख, प फ ावतारे शाम દત્ય શું થયેલું હોય એવા જ આદિ શબ્દોને પણ નિપાતરૂપે सभा.
भ्रातुर्+पुत्रा-भ्रातुष्पुत्रः-माना हीरो. क+का कस्कः