SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ "४४६ हैमलघुप्रक्रियाव्याकरणे (J) 'देवानां प्रियः” ३।२।३४ । इत्यादि । देवानां प्रिय थे नाममा ५४ी विमतिने सो५ न थाय. देवानाम्+प्रियः-देवानां प्रियः-हेवाने १een. (K) "अद्-व्यञ्जनात्सप्तम्या बहुलम्" ३।२।१८ । अरण्ये तिलकाः । युधिष्ठिरः ।। જ કારાંત નામ અને વ્યંજનાંત નામને લાગેલી સપ્તમી વિભકિતને લોપ બહુલં થતું નથી જે, ઉત્તરપદ હોય છે અને તૈયાર થયેલ નામ સંજ્ઞારૂપ હોય તે. अरण्ये तिलकाः-अरण्येतिलकाः-rnet dai .उनु नाम. युधि स्थिरः-युधिष्ठिरः-४ ५is१नु नाम 'युधिष्ठिर छे. (L) "अमूर्द्धमस्तकात्स्वाङ्गादकामे" ३।२।२२ । कष्ठेकालः । उरसिलामा । मूर्धन् भने मस्तक सही सिवाय स्वांगवायी-असंत અને વ્યંજનાં નામ પછી આવેલી સપ્તમી વિભકિતને લેપ थत नथी, ने काम ५६ सिवाय मी नाम उत्त२५४मा डाय तो. कष्ठे कालः यस्य-कण्ठेकालः-२ मा ४८ विष छ એવા મહાદેવ. (M) वर्ष-र-वरा-ऽप्-सरः-शरोरो-मनसा जे ३।२।२६ । "क्वचिद्वा" मनसिजः मनोजः। सरसिजं सरोजम् । . .. वाचस्पत्यादयो निपात्याः।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy