________________
"४४६
हैमलघुप्रक्रियाव्याकरणे (J) 'देवानां प्रियः” ३।२।३४ । इत्यादि ।
देवानां प्रिय थे नाममा ५४ी विमतिने सो५ न थाय.
देवानाम्+प्रियः-देवानां प्रियः-हेवाने १een. (K) "अद्-व्यञ्जनात्सप्तम्या बहुलम्" ३।२।१८ । अरण्ये
तिलकाः । युधिष्ठिरः ।।
જ કારાંત નામ અને વ્યંજનાંત નામને લાગેલી સપ્તમી વિભકિતને લોપ બહુલં થતું નથી જે, ઉત્તરપદ હોય છે અને તૈયાર થયેલ નામ સંજ્ઞારૂપ હોય તે.
अरण्ये तिलकाः-अरण्येतिलकाः-rnet dai .उनु नाम. युधि स्थिरः-युधिष्ठिरः-४ ५is१नु नाम 'युधिष्ठिर छे. (L) "अमूर्द्धमस्तकात्स्वाङ्गादकामे" ३।२।२२ । कष्ठेकालः ।
उरसिलामा ।
मूर्धन् भने मस्तक सही सिवाय स्वांगवायी-असंत અને વ્યંજનાં નામ પછી આવેલી સપ્તમી વિભકિતને લેપ थत नथी, ने काम ५६ सिवाय मी नाम उत्त२५४मा डाय तो.
कष्ठे कालः यस्य-कण्ठेकालः-२ मा ४८ विष छ એવા મહાદેવ. (M) वर्ष-र-वरा-ऽप्-सरः-शरोरो-मनसा जे ३।२।२६ ।
"क्वचिद्वा" मनसिजः मनोजः। सरसिजं सरोजम् । . .. वाचस्पत्यादयो निपात्याः।