SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४२६ हैमलघुप्रक्रियाव्याकरणे alq. चैत्रश्चमैत्रश्च-चैत्रमैत्रो पश्यतः- शत्र गेत्र तमे नुमो. चैत्रमैत्र दत्ताः पश्यन्ति-शत्र शत्र अने हत्त थे ये नुमे छे. धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः-धनु वृक्ष, मेनु वृक्ष અને ખાખરે. ॥ ७६ ॥ समानामर्थेनैकः शेषः ३।१।११८ तुल्यार्थानां द्वन्द्व एकः शिष्यतेऽन्ये निवर्तन्ते । वक्रश्च कुटिलश्च वक्रौ, कुटिलौ वा । એક શેષ સમાસ જે શબ્દ સમાન અર્થવાળા હોય એવા શબ્દોની સહેક્તિ હોય ત્યારે સમાસ થયા પછી એ શબ્દોમાંનો એક બાકી રહે, બીજા જતા રહે, આ સમાસનું નામ “એક શેષ સમાસ” કહેવાય. . वऋश्च कुटिलश्च-वक्रौ, कुटिलौ वा-मे 4ist. वऋश्च कुटिलश्च दृश्य =qistने सी, ५छी टिमने सो मा १४यम से સાથે જોવાનું નથી પણ એક પછી એક જેવા આશય છે તેથી સક્તિ નથી. ॥ ७७ ॥ स्थादावसङ्ख्येयः ३।१।११९ सर्वस्यादिषु तुल्यरूपागां भिन्नार्थानामध्ये शेषः स्यात् , सङ्खयेयवाचिशब्दं वर्जयित्वा । अक्षश्च अक्षश्च अक्षश्च-अक्षाः । शहाङ्गपाशकबिभीतकाः ।।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy