________________
समास प्र०
४२५
॥ ७५ ॥ चार्थे द्वन्द्वः सहोक्तौ ३।१।११७ का नाम नाम्ना सह चार्थे समस्यते, सहोक्तिविषये सति, स समासो द्वन्द्रः स्यात् । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । तौकस्मिन् व्यादीनां क्रियाकारकद्रव्यगुणानां तुल्यकक्षतया ढौकनं समुच्चयः-चैत्रः पचति पठति चेति । गुणमुख्यभावेनैकस्मिन् दूव्यादीनां क्रियादीनां ढौकनमन्वाचयः-बटो भिक्षामट गां चानय, इत्येतयोः सहाक्त्यभावान्न समासः । परस्परसापेक्षाणां द्रव्याणां क्रियां प्रति ढौकनमितरेतरयोगसमाहारौ। तत्रोद्भूतावयवभेद इतरेतरयोगोऽत एवात्रावयद्वित्वबहुत्वापेक्षया द्विवचन बहुवचने। चैत्रश्च मैत्रश्चचैत्रमैत्रौ पश्यतः । चैत्रमैत्रदत्ताः पश्यन्ति । न्यग्भूताववयभेदस्तु समाहारोऽतस्तत्रैकवचनमेव । धवखदिरपलाशम् ।
. च शहन प्रयेा साथे मे पाने [सामान्य३५ ३ વિશેષરૂપ એવાં મનુષ્ય-પુરૂષ સ્ત્રી બાળક કે પશુ, પક્ષી. ઝાડ, પાન વગેરે અને બીજા પણ જડ ચેતન પદાર્થોને ] ક્રમ વડે નહી પણ સાથે સાથે બતાવવા હોય તો એક નામ, બીજા નામની સાથે કે નામની સાથે જે સમાસ પામે તે શ્રદ્ધ સમાસ કહેવાય.
चैत्रः पचति, पठति च-यैत्र ५४वे छे, येत्र म छे. हे बटो भिक्षामट, गां चानय- पट। भिक्षा माटे ३२ भने आयने