________________
समास प्र०
(A) "सुः पुजायाम्" ३ | १ | ४४ । सुजनः ।
પૂજા—સારા–અર્થવાળું પુ અવ્યય, ખીજા નામ સાથે નિત્ય सभास याभे, ते तत्पुरुष उडेवाय.
प्रशस्तो जनः सुजनः - सारे भालुस
॥ ५३ ॥ अतिरतिक्रमे च ३।१।४५
४०५
अतिरतिक्रमे पूजायां च समस्यते । अतिस्तुत्य । अतिराजा ।
અતિક્રમ-હદથી વધારે અર્થવાળું અને પૂજા અર્થવાળુ अति अव्यय. मील नाम साथै नित्यसमास: पाभ्रे-ते तत्युरुष સમાસ કહેવાય,
अतिक्रमेण स्तुतिं कृत्वा = अतिस्तुत्य - धणी - हमार - स्तुति रीने पूजिता राजा - अतिराजा- सारे शब्द.
(A) " आङल्पे " ३ । १।४६ | आकडारः ।
अल्प अर्थवाणु आ (आङ्) अव्यय, जील नाम साथे નિત્યસમાસ પામે, તે તત્પુરુષ કહેવાય.
ईषत् कडारः = आकडारः - थेोणी थी.
(B) " पुर्वापराधरोत्तरमभिन्नेनांशिना” ३ । १ । ५२ । समस्यते । पूर्वकायः ।