________________
४०४
हैमलघुप्रक्रियाव्याकरणे ॥ ५१ ॥ अन् स्वरे ३।२।१२९
स्वरादौ परे नोऽन् स्यात् । अनार्यः । नख-नासत्यादयो निपात्याः ।
ने महिमा १२वाणु उत्त२५६ डाय तो नब ना अन् थाय छे. न आर्यः इति-अनार्यः- माय नथी अर्थात् मना छे. (A) अत्र 'नखादयः' ३।२।१२८ इसि सूत्रं ज्ञेयम् ।
नख वगेरे शमा नब न अ थत। नथी.
न असत्यः इति नासत्यः-२ असत्य नथी अर्थात् सत्य छे-साय। भास. नास्ति खम् अस्य-न+ख-नखः-रेने २। ५५ भ- नथी-नम.
॥ ५२ ॥ दुनिन्दाकृच्छ्रे ३।१।४३ निदाकृच्छ्रवृत्ति दुर् इत्यव्ययम् नाम्ना समस्यते ।
दुर्जनः, दुष्कृतम् ।
नि म वाणु भने २५-४८-मर्थ वा दुर् अव्यय, બીજા નામ સાથે નિત્ય સમાસ પામે, તે તપુરુષ કહેવાય. निन्दितः जना=दुर्जनः-१२।५ पुरुष अथवा निनीय पुरुष. कुच्छेण कृतम्न्दुष्कृतम्-४७८ ५७ ४२.