SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ समास प्र નદીઓ ભેગી થાય તે સ્થળ પંજાબ. (A) “सङ्ख्याया नदीगोदावरीभ्यायाम्" ७/३/९१ अत् स्यात् । पञ्चनदम् । द्विगोदावरम् । સખ્યાવાચક નામ પછી આવેલા અને અવ્યયીભાવ સમાસ પામેલા ની અને નવાવરો શબ્દને અર્ સમાસાંત થાય છે. पश्च नदःपञ्चनदी+अ== पञ्चनदम् - पांय नहीओ द्वे गोदाव = द्विगोदावरी+अ = द्विगोदावरम् - मे गोदावरीओ. (B) "शरदादेः " ७ । ३ । ९२ । प्रतिशरदम् । અવ્યયીભાવ સમાસને છેડે આવેલા શરૂ વગેરે શબ્દોને अत् सभासांत थाय छे. शरदे 'नू+प्रति= प्रतिशरदम् - ६२४ श२६ ऋतुभां. ( C ) " जराया ज़रस् च ३९३ ७|३ | ९३ । उपजरसम् । अव्ययीभाव समासने छेडे यावेसा जरा शहने अत् सभासांत थाय छे. अने जरा ने। जरस् थाय छे. जरायाः समीपम् = उपजरा+अ = उपजरम्+अ = उपजरसम्-वृद्धा વસ્થાની પાસે. (D) "सरजसो पशुनाऽनुगवम् अव्ययीभावा निपात्याः । अनुगवम् । इत्यव्ययीभावः । ७ ३ ९४ । एतेऽदन्ता सरजसम् उपशुनम्, "
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy