________________
समास प्र
નદીઓ ભેગી થાય તે સ્થળ પંજાબ.
(A) “सङ्ख्याया नदीगोदावरीभ्यायाम्" ७/३/९१ अत् स्यात् । पञ्चनदम् । द्विगोदावरम् ।
સખ્યાવાચક નામ પછી આવેલા અને અવ્યયીભાવ સમાસ પામેલા ની અને નવાવરો શબ્દને અર્ સમાસાંત થાય છે. पश्च नदःपञ्चनदी+अ== पञ्चनदम् - पांय नहीओ द्वे गोदाव = द्विगोदावरी+अ = द्विगोदावरम् - मे गोदावरीओ.
(B) "शरदादेः " ७ । ३ । ९२ । प्रतिशरदम् ।
અવ્યયીભાવ સમાસને છેડે આવેલા શરૂ વગેરે શબ્દોને अत् सभासांत थाय छे.
शरदे 'नू+प्रति= प्रतिशरदम् - ६२४ श२६ ऋतुभां.
( C ) " जराया ज़रस् च
३९३
७|३ | ९३ । उपजरसम् ।
अव्ययीभाव समासने छेडे यावेसा जरा शहने अत् सभासांत थाय छे. अने जरा ने। जरस् थाय छे.
जरायाः समीपम् = उपजरा+अ = उपजरम्+अ = उपजरसम्-वृद्धा વસ્થાની પાસે.
(D) "सरजसो पशुनाऽनुगवम् अव्ययीभावा निपात्याः । अनुगवम् । इत्यव्ययीभावः ।
७ ३ ९४ । एतेऽदन्ता
सरजसम्
उपशुनम्,
"