________________
लघुत्रक्रिया व्याकरणे
अव्ययीभाव सभास पाता सरजस, उपशुन અને अनुगव શબ્દોને अत् સમાસાંત થયેલ છે.
३९४
रजसा सहित - सरजस् + अ - सरजस भुङ्क्ते - २०४ - धून वाजु भाय छे. शुनः समीपम् - उपशुन्+अ- उपशुनम् आस्ते - तरानी सभीये मेसे छे. गोः पश्चात् अनुगव् +अ- अनुगवम् अनः-जनी पाछ ગાડુ' અથવા ગાડાનું` પૈડુ.
अथ तत्यपुरुष निरुपयति
॥ ४४ ॥ प्रा -ऽत्यव-परि-निरादयो गत-कान्तक्रुष्ट - ग्लान -क्लान्ताद्यर्थाः प्रथमाद्यन्तैः ३ | १|४७
प्रादयो गताद्यर्थाः प्रथमान्तैः, अत्यादयः क्रान्ताद्यर्था द्वितीयान्तैः, अवादयः क्रुष्टाद्यर्थास्तृतीयान्तैः, पर्यादयो ग्लानाद्यर्थाचतुर्थ्यन्तैः, निरादयः, क्लान्ताद्यर्थाः पञ्चम्यन्तैः, नित्यं समस्यन्ते स तत्पुरुषः । प्रगतः प्रकृष्टो वा आचार्यः प्राचार्य: । गौणस्य ङयावन्तस्यान्तस्थस्य ह्रस्वः - अतिक्रान्तः खट्वामतिखट्वः । अवक्रुष्टः कोकिलयाऽवकोकिलः । परिग्लानाsध्ययनाय पर्यध्ययनः । निर्गतः कौशाम्ब्याः निष्कौशाम्बिः ।
‘ગત' વગેરે અવાળા ત્ર વગેરે નામે, પ્રથમાંત નામ સાથે ‘ક્રાંત’ વગેરે અર્થાવાળા ત્તિ વગેરે નામેા, દ્વિતીયાંત નામ સાથે, ‘ક્રુષ્ટ’ વગેરે અર્થવાળા અવ વગેરે નામેા, તૃતીયાંત નામ સાથે 'ગ્લાન’