________________
समास प्र०
३६१ गुणीभार्य:-नी भार्या दुधी छ.- 'द्रुी-द्रोही' શખ વિશેષને લીધે નારીજાતિ થયા નથી પણ એ શબ્દ પોતે જ નારીજાતિનો છે, તેથી આ નિયમ ન લાગે. __गृहिणी नेत्रां यस्य असौ-गृहिणीनेत्रा'-२ना ने लिया हैઅહીં ઉત્તરપદ સ્ત્રીલિંગી નથી પણ નેત્ર શબ્દ નપુંસકલિંગી છે, તેથી આ નિયમ ન થાય. - करभ इव (करभारु इव) अरुः यस्याःसा करभारुः, करभोरुः भार्या यस्य असौ-करभोरुभार्य:-न। सन्न अरु:020-62 सरयान। उरु २। छ. मेवी मार्यावाणी-2 करभरु शv8 अक् प्रत्ययवाणी छे भने सूत्रमा तेन निषेध ४२ छ तेथी करभारु ५६ पुचत् । यु. धुक्त यु डेत करभारुभार्यः ५६ थात. ॥ १२॥ स्वाङ्गान्डीर्जातिश्चामानिनि ३।२।५६
स्वाङ्गाद्योङीस्तदन्तो जातिवाची चपरतः स्त्रीपुंवन्न स्यात् । दीर्घकेशीभार्यः । शूद्राभार्यः । कठीभार्यः । अमानिनीति किम् ? दीर्घकेशमानिनी। +क्वचिदन्यत्राप्येवम् -कल्याणीपश्चमा रात्रयः । कल्याणीप्रियः । मद्रिकाभार्यः । कारिकाभायः । द्वितीयाभार्यः । दत्ताभार्यः ।
बहुव्रीहिसमासे समासान्तप्रत्ययप्रकरणं सक्षेपेणाहસ્વાંગવાચી ને પ્રત્યયવાળું નામ અને જાતિવાચી નામ,