________________
३४२
हैमलघुप्रक्रियाव्याकरणे पृथक् मन नाना साहनी थे बाये। गौर नामने પંચમી અને તૃતીયા વિભકિતઓ થાય છે.
पृथग् मैत्राद् मैत्रेण वा-त्रयी गुह छे. कृतकत्वेन=सug. 2ील विमति . कृतकृत्वाद् वा-सणार. ५यमी Gिals J. (मे पयन).
॥ ५० ॥ ऋते द्वितीया च २।२।११४
ऋतेयोगे द्वितीयापश्चम्यौ स्याताम् । ऋते धर्म धर्माद्वा कुतः सुखम् ।
ऋते शv४ साथे डाये। जो नामने द्वितीया अने પંચમી વિભકિત થાય છે.
ऋते धर्म धर्माद् वा कृतः सुखम्-पिना सुभ यांथी याय? ॥ ५१ ॥ विना ते तृतीया च २।२।११५
विनायोगे द्वितीयापञ्चमीतृतीयाः स्युः। विना पाप पापात् पापेन सुखं स्यात् ।
विना Av६ साथे ये जो नामने द्वितीया, ५'यभी અને ત્રીજી વિભકિતઓ થાય છે.
विना पाप, विना पापात् , विना पापेन-५.५ ११२.