________________
कारक प्र०
३४१
(गकच्), अ (खल्), अने अन प्रत्यये।-मे मा प्रत्यये। रेने લાગેલ-હેય એવા કૃદંતના ગૌણ કર્મને અને ગૌણ કર્તાને ષષ્ઠી વિભકિત ન થાય.
तृन-वदिता धर्मम्-धमन. ४लेना।. उदन्तः-विश्व जिष्णुः= विश्वने तना। अथवा तवाना समावणे.. अव्ययम्-कट' कृत्वास नावाने तय छे. अडी कृत्वा अव्यय छे. ओदनं . भोक्तुंयाति-मात भावाने भाटे जय छे. अडी भाक्तुम् व्यय छ. क्वसुः-अन्नं पेचिवान=मन्नने ५४.नारे। पेचिवान म क्वस् प्रत्यय छे. आनः-कट चक्राणः-सी ४२नारे।. चक्राणः मां कान प्रत्यय छे. अतृशू-अधीयन् तत्त्वार्थम्=भापति म।२२ । तत्वार्थ सूत्रन मातो. अधीयन् मा अतृशू प्रत्यय छ शत-कट' कुर्वन् साडीने ४२तो. कुर्वन् मां शतृ प्रत्यय छे. डि (इ) कष्ट' सासहिः-टने मई सहन ४२ छ. णकच्-कट कारको यातिसाडी ४२नारे। तय छे. खलर्थः-सुकरा धर्मः-मेन धर्म सब। छ. सुज्ञानं तत्त्वं भवता-तमने साई ज्ञान प्राप्त थयु छे.
આ બધા પ્રયોગોમાં. કમની ષષ્ઠીનો નિષેધ થયે છે.
॥ ४९ ॥ पृथग-नाना पञ्चमी च २।२।११३
आभ्यां योगे तृतीयापश्चम्यौ स्याताम् । पृथग् मैत्रान्मत्रेण । अनुमानहेतोरप्येवम्-शब्दाऽनित्यः कृतकत्वेन कृतकत्वाद्वा ।