________________
कारक प्र०
३३१
बहिर, आरात् तथा इतर - मे मधा शब्छो साथै भेडायेसा गौश નામને પંચમી વિભકિત લગાડવી.
प्रभृति ततः प्रभृति=त्यारथी भांडीने प्रभृति अर्थ - ग्रीष्माद् आरभ्य=उनाजाथी भांडीने. अन्य-अन्या मैत्रात्मने अन्य अर्थ - भिन्नः मैत्रान् = मैत्रथी हे पश्चिमा रामाद् कृष्णः =राभथी कृष्ण पाछणना-छे बहिर - बहिर्ग्रामात् = गाभथी महार हे आरात्आराद् ग्रामात् = शामनी पासे छे. इतरः श्वत्रात् = २ चैत्रथी हो छे.
॥ ३७ ॥ क्रियाश्रयस्याधारे। ऽधिकरणम् २ | २|३०
क्रियाश्रयस्य कर्तुः कर्मणा वाऽऽधारोऽधिकरणं स्यात् । तच्च वैषयिकौपश्लेषिकाभिव्यापकसामीप्यकनैमित्तिकौपचारिकभेदात् षोढा । " सप्तम्यधिकरणे" । दिवि देवाः । कटे आस्ते । तिलेषु तैलम् । वटे गावः । युद्धे सन्नद्यते । अड्गुल्यग्रे करी |
ક્રિયાના આશ્રયરૂપ કર્તાના કે કમ'ના જે આધાર હાય तेने 'अधिक' समन्यु कटे आस्ते= साडी ३५२ मेसे छे. અહી' કર્તાના બેસવાનેા આધાર કટ છે માટે તે અધિકરણ થયું.
अधिछले छे - (१) वैषयिक. (२) पश्द्वेषिक, (3) अभिव्याप, (४) साभीय्यक ( 4 ) नैमित्ति मने, (६) ઔપચારિક.